Declension table of ?ṛtudevatā

Deva

FeminineSingularDualPlural
Nominativeṛtudevatā ṛtudevate ṛtudevatāḥ
Vocativeṛtudevate ṛtudevate ṛtudevatāḥ
Accusativeṛtudevatām ṛtudevate ṛtudevatāḥ
Instrumentalṛtudevatayā ṛtudevatābhyām ṛtudevatābhiḥ
Dativeṛtudevatāyai ṛtudevatābhyām ṛtudevatābhyaḥ
Ablativeṛtudevatāyāḥ ṛtudevatābhyām ṛtudevatābhyaḥ
Genitiveṛtudevatāyāḥ ṛtudevatayoḥ ṛtudevatānām
Locativeṛtudevatāyām ṛtudevatayoḥ ṛtudevatāsu

Adverb -ṛtudevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria