Declension table of ?ṛtudevata

Deva

NeuterSingularDualPlural
Nominativeṛtudevatam ṛtudevate ṛtudevatāni
Vocativeṛtudevata ṛtudevate ṛtudevatāni
Accusativeṛtudevatam ṛtudevate ṛtudevatāni
Instrumentalṛtudevatena ṛtudevatābhyām ṛtudevataiḥ
Dativeṛtudevatāya ṛtudevatābhyām ṛtudevatebhyaḥ
Ablativeṛtudevatāt ṛtudevatābhyām ṛtudevatebhyaḥ
Genitiveṛtudevatasya ṛtudevatayoḥ ṛtudevatānām
Locativeṛtudevate ṛtudevatayoḥ ṛtudevateṣu

Compound ṛtudevata -

Adverb -ṛtudevatam -ṛtudevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria