Declension table of ?ṛtubhājā

Deva

FeminineSingularDualPlural
Nominativeṛtubhājā ṛtubhāje ṛtubhājāḥ
Vocativeṛtubhāje ṛtubhāje ṛtubhājāḥ
Accusativeṛtubhājām ṛtubhāje ṛtubhājāḥ
Instrumentalṛtubhājayā ṛtubhājābhyām ṛtubhājābhiḥ
Dativeṛtubhājāyai ṛtubhājābhyām ṛtubhājābhyaḥ
Ablativeṛtubhājāyāḥ ṛtubhājābhyām ṛtubhājābhyaḥ
Genitiveṛtubhājāyāḥ ṛtubhājayoḥ ṛtubhājānām
Locativeṛtubhājāyām ṛtubhājayoḥ ṛtubhājāsu

Adverb -ṛtubhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria