Declension table of ?ṛtubhāj

Deva

NeuterSingularDualPlural
Nominativeṛtubhāk ṛtubhājī ṛtubhāñji
Vocativeṛtubhāk ṛtubhājī ṛtubhāñji
Accusativeṛtubhāk ṛtubhājī ṛtubhāñji
Instrumentalṛtubhājā ṛtubhāgbhyām ṛtubhāgbhiḥ
Dativeṛtubhāje ṛtubhāgbhyām ṛtubhāgbhyaḥ
Ablativeṛtubhājaḥ ṛtubhāgbhyām ṛtubhāgbhyaḥ
Genitiveṛtubhājaḥ ṛtubhājoḥ ṛtubhājām
Locativeṛtubhāji ṛtubhājoḥ ṛtubhākṣu

Compound ṛtubhāk -

Adverb -ṛtubhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria