Declension table of ?ṛtubhāga

Deva

MasculineSingularDualPlural
Nominativeṛtubhāgaḥ ṛtubhāgau ṛtubhāgāḥ
Vocativeṛtubhāga ṛtubhāgau ṛtubhāgāḥ
Accusativeṛtubhāgam ṛtubhāgau ṛtubhāgān
Instrumentalṛtubhāgena ṛtubhāgābhyām ṛtubhāgaiḥ ṛtubhāgebhiḥ
Dativeṛtubhāgāya ṛtubhāgābhyām ṛtubhāgebhyaḥ
Ablativeṛtubhāgāt ṛtubhāgābhyām ṛtubhāgebhyaḥ
Genitiveṛtubhāgasya ṛtubhāgayoḥ ṛtubhāgānām
Locativeṛtubhāge ṛtubhāgayoḥ ṛtubhāgeṣu

Compound ṛtubhāga -

Adverb -ṛtubhāgam -ṛtubhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria