Declension table of ?ṛtuṣṭhāyajñāyajñīya

Deva

NeuterSingularDualPlural
Nominativeṛtuṣṭhāyajñāyajñīyam ṛtuṣṭhāyajñāyajñīye ṛtuṣṭhāyajñāyajñīyāni
Vocativeṛtuṣṭhāyajñāyajñīya ṛtuṣṭhāyajñāyajñīye ṛtuṣṭhāyajñāyajñīyāni
Accusativeṛtuṣṭhāyajñāyajñīyam ṛtuṣṭhāyajñāyajñīye ṛtuṣṭhāyajñāyajñīyāni
Instrumentalṛtuṣṭhāyajñāyajñīyena ṛtuṣṭhāyajñāyajñīyābhyām ṛtuṣṭhāyajñāyajñīyaiḥ
Dativeṛtuṣṭhāyajñāyajñīyāya ṛtuṣṭhāyajñāyajñīyābhyām ṛtuṣṭhāyajñāyajñīyebhyaḥ
Ablativeṛtuṣṭhāyajñāyajñīyāt ṛtuṣṭhāyajñāyajñīyābhyām ṛtuṣṭhāyajñāyajñīyebhyaḥ
Genitiveṛtuṣṭhāyajñāyajñīyasya ṛtuṣṭhāyajñāyajñīyayoḥ ṛtuṣṭhāyajñāyajñīyānām
Locativeṛtuṣṭhāyajñāyajñīye ṛtuṣṭhāyajñāyajñīyayoḥ ṛtuṣṭhāyajñāyajñīyeṣu

Compound ṛtuṣṭhāyajñāyajñīya -

Adverb -ṛtuṣṭhāyajñāyajñīyam -ṛtuṣṭhāyajñāyajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria