Declension table of ?ṛtodya

Deva

NeuterSingularDualPlural
Nominativeṛtodyam ṛtodye ṛtodyāni
Vocativeṛtodya ṛtodye ṛtodyāni
Accusativeṛtodyam ṛtodye ṛtodyāni
Instrumentalṛtodyena ṛtodyābhyām ṛtodyaiḥ
Dativeṛtodyāya ṛtodyābhyām ṛtodyebhyaḥ
Ablativeṛtodyāt ṛtodyābhyām ṛtodyebhyaḥ
Genitiveṛtodyasya ṛtodyayoḥ ṛtodyānām
Locativeṛtodye ṛtodyayoḥ ṛtodyeṣu

Compound ṛtodya -

Adverb -ṛtodyam -ṛtodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria