Declension table of ?ṛtīṣahā

Deva

FeminineSingularDualPlural
Nominativeṛtīṣahā ṛtīṣahe ṛtīṣahāḥ
Vocativeṛtīṣahe ṛtīṣahe ṛtīṣahāḥ
Accusativeṛtīṣahām ṛtīṣahe ṛtīṣahāḥ
Instrumentalṛtīṣahayā ṛtīṣahābhyām ṛtīṣahābhiḥ
Dativeṛtīṣahāyai ṛtīṣahābhyām ṛtīṣahābhyaḥ
Ablativeṛtīṣahāyāḥ ṛtīṣahābhyām ṛtīṣahābhyaḥ
Genitiveṛtīṣahāyāḥ ṛtīṣahayoḥ ṛtīṣahāṇām
Locativeṛtīṣahāyām ṛtīṣahayoḥ ṛtīṣahāsu

Adverb -ṛtīṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria