Declension table of ?ṛtīṣah

Deva

NeuterSingularDualPlural
Nominativeṛtīṣaṭ ṛtīṣahī ṛtīṣaṃhi
Vocativeṛtīṣaṭ ṛtīṣahī ṛtīṣaṃhi
Accusativeṛtīṣaṭ ṛtīṣahī ṛtīṣaṃhi
Instrumentalṛtīṣahā ṛtīṣaḍbhyām ṛtīṣaḍbhiḥ
Dativeṛtīṣahe ṛtīṣaḍbhyām ṛtīṣaḍbhyaḥ
Ablativeṛtīṣahaḥ ṛtīṣaḍbhyām ṛtīṣaḍbhyaḥ
Genitiveṛtīṣahaḥ ṛtīṣahoḥ ṛtīṣahām
Locativeṛtīṣahi ṛtīṣahoḥ ṛtīṣaṭsu

Compound ṛtīṣaṭ -

Adverb -ṛtīṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria