Declension table of ?ṛtīṣah

Deva

MasculineSingularDualPlural
Nominativeṛtīṣaṭ ṛtīṣahau ṛtīṣahaḥ
Vocativeṛtīṣaṭ ṛtīṣahau ṛtīṣahaḥ
Accusativeṛtīṣaham ṛtīṣahau ṛtīṣahaḥ
Instrumentalṛtīṣahā ṛtīṣaḍbhyām ṛtīṣaḍbhiḥ
Dativeṛtīṣahe ṛtīṣaḍbhyām ṛtīṣaḍbhyaḥ
Ablativeṛtīṣahaḥ ṛtīṣaḍbhyām ṛtīṣaḍbhyaḥ
Genitiveṛtīṣahaḥ ṛtīṣahoḥ ṛtīṣahām
Locativeṛtīṣahi ṛtīṣahoḥ ṛtīṣaṭsu

Compound ṛtīṣaṭ -

Adverb -ṛtīṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria