Declension table of ?ṛtiṅkara

Deva

NeuterSingularDualPlural
Nominativeṛtiṅkaram ṛtiṅkare ṛtiṅkarāṇi
Vocativeṛtiṅkara ṛtiṅkare ṛtiṅkarāṇi
Accusativeṛtiṅkaram ṛtiṅkare ṛtiṅkarāṇi
Instrumentalṛtiṅkareṇa ṛtiṅkarābhyām ṛtiṅkaraiḥ
Dativeṛtiṅkarāya ṛtiṅkarābhyām ṛtiṅkarebhyaḥ
Ablativeṛtiṅkarāt ṛtiṅkarābhyām ṛtiṅkarebhyaḥ
Genitiveṛtiṅkarasya ṛtiṅkarayoḥ ṛtiṅkarāṇām
Locativeṛtiṅkare ṛtiṅkarayoḥ ṛtiṅkareṣu

Compound ṛtiṅkara -

Adverb -ṛtiṅkaram -ṛtiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria