Declension table of ?ṛteyu

Deva

MasculineSingularDualPlural
Nominativeṛteyuḥ ṛteyū ṛteyavaḥ
Vocativeṛteyo ṛteyū ṛteyavaḥ
Accusativeṛteyum ṛteyū ṛteyūn
Instrumentalṛteyunā ṛteyubhyām ṛteyubhiḥ
Dativeṛteyave ṛteyubhyām ṛteyubhyaḥ
Ablativeṛteyoḥ ṛteyubhyām ṛteyubhyaḥ
Genitiveṛteyoḥ ṛteyvoḥ ṛteyūnām
Locativeṛteyau ṛteyvoḥ ṛteyuṣu

Compound ṛteyu -

Adverb -ṛteyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria