Declension table of ?ṛtebhaṅga

Deva

NeuterSingularDualPlural
Nominativeṛtebhaṅgam ṛtebhaṅge ṛtebhaṅgāni
Vocativeṛtebhaṅga ṛtebhaṅge ṛtebhaṅgāni
Accusativeṛtebhaṅgam ṛtebhaṅge ṛtebhaṅgāni
Instrumentalṛtebhaṅgena ṛtebhaṅgābhyām ṛtebhaṅgaiḥ
Dativeṛtebhaṅgāya ṛtebhaṅgābhyām ṛtebhaṅgebhyaḥ
Ablativeṛtebhaṅgāt ṛtebhaṅgābhyām ṛtebhaṅgebhyaḥ
Genitiveṛtebhaṅgasya ṛtebhaṅgayoḥ ṛtebhaṅgānām
Locativeṛtebhaṅge ṛtebhaṅgayoḥ ṛtebhaṅgeṣu

Compound ṛtebhaṅga -

Adverb -ṛtebhaṅgam -ṛtebhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria