Declension table of ?ṛtebhaṅga

Deva

MasculineSingularDualPlural
Nominativeṛtebhaṅgaḥ ṛtebhaṅgau ṛtebhaṅgāḥ
Vocativeṛtebhaṅga ṛtebhaṅgau ṛtebhaṅgāḥ
Accusativeṛtebhaṅgam ṛtebhaṅgau ṛtebhaṅgān
Instrumentalṛtebhaṅgena ṛtebhaṅgābhyām ṛtebhaṅgaiḥ ṛtebhaṅgebhiḥ
Dativeṛtebhaṅgāya ṛtebhaṅgābhyām ṛtebhaṅgebhyaḥ
Ablativeṛtebhaṅgāt ṛtebhaṅgābhyām ṛtebhaṅgebhyaḥ
Genitiveṛtebhaṅgasya ṛtebhaṅgayoḥ ṛtebhaṅgānām
Locativeṛtebhaṅge ṛtebhaṅgayoḥ ṛtebhaṅgeṣu

Compound ṛtebhaṅga -

Adverb -ṛtebhaṅgam -ṛtebhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria