Declension table of ?ṛtayukti_ā

Deva

FeminineSingularDualPlural
Nominativeṛtayukti_ā ṛtayukti_e ṛtayukti_āḥ
Vocativeṛtayukti_e ṛtayukti_e ṛtayukti_āḥ
Accusativeṛtayukti_ām ṛtayukti_e ṛtayukti_āḥ
Instrumentalṛtayukti_ayā ṛtayukti_ābhyām ṛtayukti_ābhiḥ
Dativeṛtayukti_āyai ṛtayukti_ābhyām ṛtayukti_ābhyaḥ
Ablativeṛtayukti_āyāḥ ṛtayukti_ābhyām ṛtayukti_ābhyaḥ
Genitiveṛtayukti_āyāḥ ṛtayukti_ayoḥ ṛtayukti_ānām
Locativeṛtayukti_āyām ṛtayukti_ayoḥ ṛtayukti_āsu

Adverb -ṛtayukti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria