Declension table of ?ṛtayukti

Deva

MasculineSingularDualPlural
Nominativeṛtayuktiḥ ṛtayuktī ṛtayuktayaḥ
Vocativeṛtayukte ṛtayuktī ṛtayuktayaḥ
Accusativeṛtayuktim ṛtayuktī ṛtayuktīn
Instrumentalṛtayuktinā ṛtayuktibhyām ṛtayuktibhiḥ
Dativeṛtayuktaye ṛtayuktibhyām ṛtayuktibhyaḥ
Ablativeṛtayukteḥ ṛtayuktibhyām ṛtayuktibhyaḥ
Genitiveṛtayukteḥ ṛtayuktyoḥ ṛtayuktīnām
Locativeṛtayuktau ṛtayuktyoḥ ṛtayuktiṣu

Compound ṛtayukti -

Adverb -ṛtayukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria