Declension table of ?ṛtavyavat

Deva

NeuterSingularDualPlural
Nominativeṛtavyavat ṛtavyavantī ṛtavyavatī ṛtavyavanti
Vocativeṛtavyavat ṛtavyavantī ṛtavyavatī ṛtavyavanti
Accusativeṛtavyavat ṛtavyavantī ṛtavyavatī ṛtavyavanti
Instrumentalṛtavyavatā ṛtavyavadbhyām ṛtavyavadbhiḥ
Dativeṛtavyavate ṛtavyavadbhyām ṛtavyavadbhyaḥ
Ablativeṛtavyavataḥ ṛtavyavadbhyām ṛtavyavadbhyaḥ
Genitiveṛtavyavataḥ ṛtavyavatoḥ ṛtavyavatām
Locativeṛtavyavati ṛtavyavatoḥ ṛtavyavatsu

Adverb -ṛtavyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria