Declension table of ?ṛtavyātva

Deva

NeuterSingularDualPlural
Nominativeṛtavyātvam ṛtavyātve ṛtavyātvāni
Vocativeṛtavyātva ṛtavyātve ṛtavyātvāni
Accusativeṛtavyātvam ṛtavyātve ṛtavyātvāni
Instrumentalṛtavyātvena ṛtavyātvābhyām ṛtavyātvaiḥ
Dativeṛtavyātvāya ṛtavyātvābhyām ṛtavyātvebhyaḥ
Ablativeṛtavyātvāt ṛtavyātvābhyām ṛtavyātvebhyaḥ
Genitiveṛtavyātvasya ṛtavyātvayoḥ ṛtavyātvānām
Locativeṛtavyātve ṛtavyātvayoḥ ṛtavyātveṣu

Compound ṛtavyātva -

Adverb -ṛtavyātvam -ṛtavyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria