Declension table of ?ṛtavya

Deva

NeuterSingularDualPlural
Nominativeṛtavyam ṛtavye ṛtavyāni
Vocativeṛtavya ṛtavye ṛtavyāni
Accusativeṛtavyam ṛtavye ṛtavyāni
Instrumentalṛtavyena ṛtavyābhyām ṛtavyaiḥ
Dativeṛtavyāya ṛtavyābhyām ṛtavyebhyaḥ
Ablativeṛtavyāt ṛtavyābhyām ṛtavyebhyaḥ
Genitiveṛtavyasya ṛtavyayoḥ ṛtavyānām
Locativeṛtavye ṛtavyayoḥ ṛtavyeṣu

Compound ṛtavya -

Adverb -ṛtavyam -ṛtavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria