Declension table of ?ṛtavāka

Deva

MasculineSingularDualPlural
Nominativeṛtavākaḥ ṛtavākau ṛtavākāḥ
Vocativeṛtavāka ṛtavākau ṛtavākāḥ
Accusativeṛtavākam ṛtavākau ṛtavākān
Instrumentalṛtavākena ṛtavākābhyām ṛtavākaiḥ ṛtavākebhiḥ
Dativeṛtavākāya ṛtavākābhyām ṛtavākebhyaḥ
Ablativeṛtavākāt ṛtavākābhyām ṛtavākebhyaḥ
Genitiveṛtavākasya ṛtavākayoḥ ṛtavākānām
Locativeṛtavāke ṛtavākayoḥ ṛtavākeṣu

Compound ṛtavāka -

Adverb -ṛtavākam -ṛtavākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria