Declension table of ?ṛtavādinī

Deva

FeminineSingularDualPlural
Nominativeṛtavādinī ṛtavādinyau ṛtavādinyaḥ
Vocativeṛtavādini ṛtavādinyau ṛtavādinyaḥ
Accusativeṛtavādinīm ṛtavādinyau ṛtavādinīḥ
Instrumentalṛtavādinyā ṛtavādinībhyām ṛtavādinībhiḥ
Dativeṛtavādinyai ṛtavādinībhyām ṛtavādinībhyaḥ
Ablativeṛtavādinyāḥ ṛtavādinībhyām ṛtavādinībhyaḥ
Genitiveṛtavādinyāḥ ṛtavādinyoḥ ṛtavādinīnām
Locativeṛtavādinyām ṛtavādinyoḥ ṛtavādinīṣu

Compound ṛtavādini - ṛtavādinī -

Adverb -ṛtavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria