Declension table of ?ṛtastubh

Deva

MasculineSingularDualPlural
Nominativeṛtastup ṛtastubhau ṛtastubhaḥ
Vocativeṛtastup ṛtastubhau ṛtastubhaḥ
Accusativeṛtastubham ṛtastubhau ṛtastubhaḥ
Instrumentalṛtastubhā ṛtastubbhyām ṛtastubbhiḥ
Dativeṛtastubhe ṛtastubbhyām ṛtastubbhyaḥ
Ablativeṛtastubhaḥ ṛtastubbhyām ṛtastubbhyaḥ
Genitiveṛtastubhaḥ ṛtastubhoḥ ṛtastubhām
Locativeṛtastubhi ṛtastubhoḥ ṛtastupsu

Compound ṛtastup -

Adverb -ṛtastup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria