Declension table of ?ṛtaspati

Deva

MasculineSingularDualPlural
Nominativeṛtaspatiḥ ṛtaspatī ṛtaspatayaḥ
Vocativeṛtaspate ṛtaspatī ṛtaspatayaḥ
Accusativeṛtaspatim ṛtaspatī ṛtaspatīn
Instrumentalṛtaspatinā ṛtaspatibhyām ṛtaspatibhiḥ
Dativeṛtaspataye ṛtaspatibhyām ṛtaspatibhyaḥ
Ablativeṛtaspateḥ ṛtaspatibhyām ṛtaspatibhyaḥ
Genitiveṛtaspateḥ ṛtaspatyoḥ ṛtaspatīnām
Locativeṛtaspatau ṛtaspatyoḥ ṛtaspatiṣu

Compound ṛtaspati -

Adverb -ṛtaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria