Declension table of ?ṛtaspṛśā

Deva

FeminineSingularDualPlural
Nominativeṛtaspṛśā ṛtaspṛśe ṛtaspṛśāḥ
Vocativeṛtaspṛśe ṛtaspṛśe ṛtaspṛśāḥ
Accusativeṛtaspṛśām ṛtaspṛśe ṛtaspṛśāḥ
Instrumentalṛtaspṛśayā ṛtaspṛśābhyām ṛtaspṛśābhiḥ
Dativeṛtaspṛśāyai ṛtaspṛśābhyām ṛtaspṛśābhyaḥ
Ablativeṛtaspṛśāyāḥ ṛtaspṛśābhyām ṛtaspṛśābhyaḥ
Genitiveṛtaspṛśāyāḥ ṛtaspṛśayoḥ ṛtaspṛśānām
Locativeṛtaspṛśāyām ṛtaspṛśayoḥ ṛtaspṛśāsu

Adverb -ṛtaspṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria