Declension table of ?ṛtaspṛś

Deva

NeuterSingularDualPlural
Nominativeṛtaspṛk ṛtaspṛśī ṛtaspṛṃśi
Vocativeṛtaspṛk ṛtaspṛśī ṛtaspṛṃśi
Accusativeṛtaspṛk ṛtaspṛśī ṛtaspṛṃśi
Instrumentalṛtaspṛśā ṛtaspṛgbhyām ṛtaspṛgbhiḥ
Dativeṛtaspṛśe ṛtaspṛgbhyām ṛtaspṛgbhyaḥ
Ablativeṛtaspṛśaḥ ṛtaspṛgbhyām ṛtaspṛgbhyaḥ
Genitiveṛtaspṛśaḥ ṛtaspṛśoḥ ṛtaspṛśām
Locativeṛtaspṛśi ṛtaspṛśoḥ ṛtaspṛkṣu

Compound ṛtaspṛk -

Adverb -ṛtaspṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria