Declension table of ?ṛtasena

Deva

MasculineSingularDualPlural
Nominativeṛtasenaḥ ṛtasenau ṛtasenāḥ
Vocativeṛtasena ṛtasenau ṛtasenāḥ
Accusativeṛtasenam ṛtasenau ṛtasenān
Instrumentalṛtasenena ṛtasenābhyām ṛtasenaiḥ ṛtasenebhiḥ
Dativeṛtasenāya ṛtasenābhyām ṛtasenebhyaḥ
Ablativeṛtasenāt ṛtasenābhyām ṛtasenebhyaḥ
Genitiveṛtasenasya ṛtasenayoḥ ṛtasenānām
Locativeṛtasene ṛtasenayoḥ ṛtaseneṣu

Compound ṛtasena -

Adverb -ṛtasenam -ṛtasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria