Declension table of ?ṛtasapā

Deva

FeminineSingularDualPlural
Nominativeṛtasapā ṛtasape ṛtasapāḥ
Vocativeṛtasape ṛtasape ṛtasapāḥ
Accusativeṛtasapām ṛtasape ṛtasapāḥ
Instrumentalṛtasapayā ṛtasapābhyām ṛtasapābhiḥ
Dativeṛtasapāyai ṛtasapābhyām ṛtasapābhyaḥ
Ablativeṛtasapāyāḥ ṛtasapābhyām ṛtasapābhyaḥ
Genitiveṛtasapāyāḥ ṛtasapayoḥ ṛtasapānām
Locativeṛtasapāyām ṛtasapayoḥ ṛtasapāsu

Adverb -ṛtasapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria