Declension table of ?ṛtasadhastha

Deva

NeuterSingularDualPlural
Nominativeṛtasadhastham ṛtasadhasthe ṛtasadhasthāni
Vocativeṛtasadhastha ṛtasadhasthe ṛtasadhasthāni
Accusativeṛtasadhastham ṛtasadhasthe ṛtasadhasthāni
Instrumentalṛtasadhasthena ṛtasadhasthābhyām ṛtasadhasthaiḥ
Dativeṛtasadhasthāya ṛtasadhasthābhyām ṛtasadhasthebhyaḥ
Ablativeṛtasadhasthāt ṛtasadhasthābhyām ṛtasadhasthebhyaḥ
Genitiveṛtasadhasthasya ṛtasadhasthayoḥ ṛtasadhasthānām
Locativeṛtasadhasthe ṛtasadhasthayoḥ ṛtasadhastheṣu

Compound ṛtasadhastha -

Adverb -ṛtasadhastham -ṛtasadhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria