Declension table of ?ṛtasadanī

Deva

FeminineSingularDualPlural
Nominativeṛtasadanī ṛtasadanyau ṛtasadanyaḥ
Vocativeṛtasadani ṛtasadanyau ṛtasadanyaḥ
Accusativeṛtasadanīm ṛtasadanyau ṛtasadanīḥ
Instrumentalṛtasadanyā ṛtasadanībhyām ṛtasadanībhiḥ
Dativeṛtasadanyai ṛtasadanībhyām ṛtasadanībhyaḥ
Ablativeṛtasadanyāḥ ṛtasadanībhyām ṛtasadanībhyaḥ
Genitiveṛtasadanyāḥ ṛtasadanyoḥ ṛtasadanīnām
Locativeṛtasadanyām ṛtasadanyoḥ ṛtasadanīṣu

Compound ṛtasadani - ṛtasadanī -

Adverb -ṛtasadani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria