Declension table of ?ṛtasad

Deva

MasculineSingularDualPlural
Nominativeṛtasat ṛtasadau ṛtasadaḥ
Vocativeṛtasat ṛtasadau ṛtasadaḥ
Accusativeṛtasadam ṛtasadau ṛtasadaḥ
Instrumentalṛtasadā ṛtasadbhyām ṛtasadbhiḥ
Dativeṛtasade ṛtasadbhyām ṛtasadbhyaḥ
Ablativeṛtasadaḥ ṛtasadbhyām ṛtasadbhyaḥ
Genitiveṛtasadaḥ ṛtasadoḥ ṛtasadām
Locativeṛtasadi ṛtasadoḥ ṛtasatsu

Compound ṛtasat -

Adverb -ṛtasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria