Declension table of ?ṛtasāta

Deva

MasculineSingularDualPlural
Nominativeṛtasātaḥ ṛtasātau ṛtasātāḥ
Vocativeṛtasāta ṛtasātau ṛtasātāḥ
Accusativeṛtasātam ṛtasātau ṛtasātān
Instrumentalṛtasātena ṛtasātābhyām ṛtasātaiḥ ṛtasātebhiḥ
Dativeṛtasātāya ṛtasātābhyām ṛtasātebhyaḥ
Ablativeṛtasātāt ṛtasātābhyām ṛtasātebhyaḥ
Genitiveṛtasātasya ṛtasātayoḥ ṛtasātānām
Locativeṛtasāte ṛtasātayoḥ ṛtasāteṣu

Compound ṛtasāta -

Adverb -ṛtasātam -ṛtasātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria