Declension table of ?ṛtapsu

Deva

NeuterSingularDualPlural
Nominativeṛtapsu ṛtapsunī ṛtapsūni
Vocativeṛtapsu ṛtapsunī ṛtapsūni
Accusativeṛtapsu ṛtapsunī ṛtapsūni
Instrumentalṛtapsunā ṛtapsubhyām ṛtapsubhiḥ
Dativeṛtapsune ṛtapsubhyām ṛtapsubhyaḥ
Ablativeṛtapsunaḥ ṛtapsubhyām ṛtapsubhyaḥ
Genitiveṛtapsunaḥ ṛtapsunoḥ ṛtapsūnām
Locativeṛtapsuni ṛtapsunoḥ ṛtapsuṣu

Compound ṛtapsu -

Adverb -ṛtapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria