Declension table of ?ṛtapsu

Deva

MasculineSingularDualPlural
Nominativeṛtapsuḥ ṛtapsū ṛtapsavaḥ
Vocativeṛtapso ṛtapsū ṛtapsavaḥ
Accusativeṛtapsum ṛtapsū ṛtapsūn
Instrumentalṛtapsunā ṛtapsubhyām ṛtapsubhiḥ
Dativeṛtapsave ṛtapsubhyām ṛtapsubhyaḥ
Ablativeṛtapsoḥ ṛtapsubhyām ṛtapsubhyaḥ
Genitiveṛtapsoḥ ṛtapsvoḥ ṛtapsūnām
Locativeṛtapsau ṛtapsvoḥ ṛtapsuṣu

Compound ṛtapsu -

Adverb -ṛtapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria