Declension table of ?ṛtaprajātā

Deva

FeminineSingularDualPlural
Nominativeṛtaprajātā ṛtaprajāte ṛtaprajātāḥ
Vocativeṛtaprajāte ṛtaprajāte ṛtaprajātāḥ
Accusativeṛtaprajātām ṛtaprajāte ṛtaprajātāḥ
Instrumentalṛtaprajātayā ṛtaprajātābhyām ṛtaprajātābhiḥ
Dativeṛtaprajātāyai ṛtaprajātābhyām ṛtaprajātābhyaḥ
Ablativeṛtaprajātāyāḥ ṛtaprajātābhyām ṛtaprajātābhyaḥ
Genitiveṛtaprajātāyāḥ ṛtaprajātayoḥ ṛtaprajātānām
Locativeṛtaprajātāyām ṛtaprajātayoḥ ṛtaprajātāsu

Adverb -ṛtaprajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria