Declension table of ?ṛtaprajāta

Deva

NeuterSingularDualPlural
Nominativeṛtaprajātam ṛtaprajāte ṛtaprajātāni
Vocativeṛtaprajāta ṛtaprajāte ṛtaprajātāni
Accusativeṛtaprajātam ṛtaprajāte ṛtaprajātāni
Instrumentalṛtaprajātena ṛtaprajātābhyām ṛtaprajātaiḥ
Dativeṛtaprajātāya ṛtaprajātābhyām ṛtaprajātebhyaḥ
Ablativeṛtaprajātāt ṛtaprajātābhyām ṛtaprajātebhyaḥ
Genitiveṛtaprajātasya ṛtaprajātayoḥ ṛtaprajātānām
Locativeṛtaprajāte ṛtaprajātayoḥ ṛtaprajāteṣu

Compound ṛtaprajāta -

Adverb -ṛtaprajātam -ṛtaprajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria