Declension table of ?ṛtaprajāta

Deva

MasculineSingularDualPlural
Nominativeṛtaprajātaḥ ṛtaprajātau ṛtaprajātāḥ
Vocativeṛtaprajāta ṛtaprajātau ṛtaprajātāḥ
Accusativeṛtaprajātam ṛtaprajātau ṛtaprajātān
Instrumentalṛtaprajātena ṛtaprajātābhyām ṛtaprajātaiḥ ṛtaprajātebhiḥ
Dativeṛtaprajātāya ṛtaprajātābhyām ṛtaprajātebhyaḥ
Ablativeṛtaprajātāt ṛtaprajātābhyām ṛtaprajātebhyaḥ
Genitiveṛtaprajātasya ṛtaprajātayoḥ ṛtaprajātānām
Locativeṛtaprajāte ṛtaprajātayoḥ ṛtaprajāteṣu

Compound ṛtaprajāta -

Adverb -ṛtaprajātam -ṛtaprajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria