Declension table of ?ṛtapeya

Deva

MasculineSingularDualPlural
Nominativeṛtapeyaḥ ṛtapeyau ṛtapeyāḥ
Vocativeṛtapeya ṛtapeyau ṛtapeyāḥ
Accusativeṛtapeyam ṛtapeyau ṛtapeyān
Instrumentalṛtapeyena ṛtapeyābhyām ṛtapeyaiḥ ṛtapeyebhiḥ
Dativeṛtapeyāya ṛtapeyābhyām ṛtapeyebhyaḥ
Ablativeṛtapeyāt ṛtapeyābhyām ṛtapeyebhyaḥ
Genitiveṛtapeyasya ṛtapeyayoḥ ṛtapeyānām
Locativeṛtapeye ṛtapeyayoḥ ṛtapeyeṣu

Compound ṛtapeya -

Adverb -ṛtapeyam -ṛtapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria