Declension table of ?ṛtapā

Deva

MasculineSingularDualPlural
Nominativeṛtapāḥ ṛtapau ṛtapāḥ
Vocativeṛtapāḥ ṛtapau ṛtapāḥ
Accusativeṛtapām ṛtapau ṛtapāḥ ṛtapaḥ
Instrumentalṛtapā ṛtapābhyām ṛtapābhiḥ
Dativeṛtape ṛtapābhyām ṛtapābhyaḥ
Ablativeṛtapaḥ ṛtapābhyām ṛtapābhyaḥ
Genitiveṛtapaḥ ṛtapoḥ ṛtapām ṛtapanām
Locativeṛtapi ṛtapoḥ ṛtapāsu

Compound ṛtapā -

Adverb -ṛtapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria