Declension table of ?ṛtani

Deva

NeuterSingularDualPlural
Nominativeṛtani ṛtaninī ṛtanīni
Vocativeṛtani ṛtaninī ṛtanīni
Accusativeṛtani ṛtaninī ṛtanīni
Instrumentalṛtaninā ṛtanibhyām ṛtanibhiḥ
Dativeṛtanine ṛtanibhyām ṛtanibhyaḥ
Ablativeṛtaninaḥ ṛtanibhyām ṛtanibhyaḥ
Genitiveṛtaninaḥ ṛtaninoḥ ṛtanīnām
Locativeṛtanini ṛtaninoḥ ṛtaniṣu

Compound ṛtani -

Adverb -ṛtani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria