Declension table of ?ṛtajyā

Deva

FeminineSingularDualPlural
Nominativeṛtajyā ṛtajye ṛtajyāḥ
Vocativeṛtajye ṛtajye ṛtajyāḥ
Accusativeṛtajyām ṛtajye ṛtajyāḥ
Instrumentalṛtajyayā ṛtajyābhyām ṛtajyābhiḥ
Dativeṛtajyāyai ṛtajyābhyām ṛtajyābhyaḥ
Ablativeṛtajyāyāḥ ṛtajyābhyām ṛtajyābhyaḥ
Genitiveṛtajyāyāḥ ṛtajyayoḥ ṛtajyānām
Locativeṛtajyāyām ṛtajyayoḥ ṛtajyāsu

Adverb -ṛtajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria