Declension table of ?ṛtajya

Deva

NeuterSingularDualPlural
Nominativeṛtajyam ṛtajye ṛtajyāni
Vocativeṛtajya ṛtajye ṛtajyāni
Accusativeṛtajyam ṛtajye ṛtajyāni
Instrumentalṛtajyena ṛtajyābhyām ṛtajyaiḥ
Dativeṛtajyāya ṛtajyābhyām ṛtajyebhyaḥ
Ablativeṛtajyāt ṛtajyābhyām ṛtajyebhyaḥ
Genitiveṛtajyasya ṛtajyayoḥ ṛtajyānām
Locativeṛtajye ṛtajyayoḥ ṛtajyeṣu

Compound ṛtajya -

Adverb -ṛtajyam -ṛtajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria