Declension table of ?ṛtajya

Deva

MasculineSingularDualPlural
Nominativeṛtajyaḥ ṛtajyau ṛtajyāḥ
Vocativeṛtajya ṛtajyau ṛtajyāḥ
Accusativeṛtajyam ṛtajyau ṛtajyān
Instrumentalṛtajyena ṛtajyābhyām ṛtajyaiḥ ṛtajyebhiḥ
Dativeṛtajyāya ṛtajyābhyām ṛtajyebhyaḥ
Ablativeṛtajyāt ṛtajyābhyām ṛtajyebhyaḥ
Genitiveṛtajyasya ṛtajyayoḥ ṛtajyānām
Locativeṛtajye ṛtajyayoḥ ṛtajyeṣu

Compound ṛtajya -

Adverb -ṛtajyam -ṛtajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria