Declension table of ?ṛtajitā

Deva

FeminineSingularDualPlural
Nominativeṛtajitā ṛtajite ṛtajitāḥ
Vocativeṛtajite ṛtajite ṛtajitāḥ
Accusativeṛtajitām ṛtajite ṛtajitāḥ
Instrumentalṛtajitayā ṛtajitābhyām ṛtajitābhiḥ
Dativeṛtajitāyai ṛtajitābhyām ṛtajitābhyaḥ
Ablativeṛtajitāyāḥ ṛtajitābhyām ṛtajitābhyaḥ
Genitiveṛtajitāyāḥ ṛtajitayoḥ ṛtajitānām
Locativeṛtajitāyām ṛtajitayoḥ ṛtajitāsu

Adverb -ṛtajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria