Declension table of ?ṛtajit

Deva

MasculineSingularDualPlural
Nominativeṛtajit ṛtajitau ṛtajitaḥ
Vocativeṛtajit ṛtajitau ṛtajitaḥ
Accusativeṛtajitam ṛtajitau ṛtajitaḥ
Instrumentalṛtajitā ṛtajidbhyām ṛtajidbhiḥ
Dativeṛtajite ṛtajidbhyām ṛtajidbhyaḥ
Ablativeṛtajitaḥ ṛtajidbhyām ṛtajidbhyaḥ
Genitiveṛtajitaḥ ṛtajitoḥ ṛtajitām
Locativeṛtajiti ṛtajitoḥ ṛtajitsu

Compound ṛtajit -

Adverb -ṛtajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria