Declension table of ?ṛtajātasatya

Deva

MasculineSingularDualPlural
Nominativeṛtajātasatyaḥ ṛtajātasatyau ṛtajātasatyāḥ
Vocativeṛtajātasatya ṛtajātasatyau ṛtajātasatyāḥ
Accusativeṛtajātasatyam ṛtajātasatyau ṛtajātasatyān
Instrumentalṛtajātasatyena ṛtajātasatyābhyām ṛtajātasatyaiḥ ṛtajātasatyebhiḥ
Dativeṛtajātasatyāya ṛtajātasatyābhyām ṛtajātasatyebhyaḥ
Ablativeṛtajātasatyāt ṛtajātasatyābhyām ṛtajātasatyebhyaḥ
Genitiveṛtajātasatyasya ṛtajātasatyayoḥ ṛtajātasatyānām
Locativeṛtajātasatye ṛtajātasatyayoḥ ṛtajātasatyeṣu

Compound ṛtajātasatya -

Adverb -ṛtajātasatyam -ṛtajātasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria