Declension table of ?ṛtajātā

Deva

FeminineSingularDualPlural
Nominativeṛtajātā ṛtajāte ṛtajātāḥ
Vocativeṛtajāte ṛtajāte ṛtajātāḥ
Accusativeṛtajātām ṛtajāte ṛtajātāḥ
Instrumentalṛtajātayā ṛtajātābhyām ṛtajātābhiḥ
Dativeṛtajātāyai ṛtajātābhyām ṛtajātābhyaḥ
Ablativeṛtajātāyāḥ ṛtajātābhyām ṛtajātābhyaḥ
Genitiveṛtajātāyāḥ ṛtajātayoḥ ṛtajātānām
Locativeṛtajātāyām ṛtajātayoḥ ṛtajātāsu

Adverb -ṛtajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria