Declension table of ?ṛtadyumna

Deva

MasculineSingularDualPlural
Nominativeṛtadyumnaḥ ṛtadyumnau ṛtadyumnāḥ
Vocativeṛtadyumna ṛtadyumnau ṛtadyumnāḥ
Accusativeṛtadyumnam ṛtadyumnau ṛtadyumnān
Instrumentalṛtadyumnena ṛtadyumnābhyām ṛtadyumnaiḥ ṛtadyumnebhiḥ
Dativeṛtadyumnāya ṛtadyumnābhyām ṛtadyumnebhyaḥ
Ablativeṛtadyumnāt ṛtadyumnābhyām ṛtadyumnebhyaḥ
Genitiveṛtadyumnasya ṛtadyumnayoḥ ṛtadyumnānām
Locativeṛtadyumne ṛtadyumnayoḥ ṛtadyumneṣu

Compound ṛtadyumna -

Adverb -ṛtadyumnam -ṛtadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria