Declension table of ?ṛtadhvaja

Deva

MasculineSingularDualPlural
Nominativeṛtadhvajaḥ ṛtadhvajau ṛtadhvajāḥ
Vocativeṛtadhvaja ṛtadhvajau ṛtadhvajāḥ
Accusativeṛtadhvajam ṛtadhvajau ṛtadhvajān
Instrumentalṛtadhvajena ṛtadhvajābhyām ṛtadhvajaiḥ ṛtadhvajebhiḥ
Dativeṛtadhvajāya ṛtadhvajābhyām ṛtadhvajebhyaḥ
Ablativeṛtadhvajāt ṛtadhvajābhyām ṛtadhvajebhyaḥ
Genitiveṛtadhvajasya ṛtadhvajayoḥ ṛtadhvajānām
Locativeṛtadhvaje ṛtadhvajayoḥ ṛtadhvajeṣu

Compound ṛtadhvaja -

Adverb -ṛtadhvajam -ṛtadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria