Declension table of ?ṛtadhīti_ā

Deva

FeminineSingularDualPlural
Nominativeṛtadhīti_ā ṛtadhīti_e ṛtadhīti_āḥ
Vocativeṛtadhīti_e ṛtadhīti_e ṛtadhīti_āḥ
Accusativeṛtadhīti_ām ṛtadhīti_e ṛtadhīti_āḥ
Instrumentalṛtadhīti_ayā ṛtadhīti_ābhyām ṛtadhīti_ābhiḥ
Dativeṛtadhīti_āyai ṛtadhīti_ābhyām ṛtadhīti_ābhyaḥ
Ablativeṛtadhīti_āyāḥ ṛtadhīti_ābhyām ṛtadhīti_ābhyaḥ
Genitiveṛtadhīti_āyāḥ ṛtadhīti_ayoḥ ṛtadhīti_ānām
Locativeṛtadhīti_āyām ṛtadhīti_ayoḥ ṛtadhīti_āsu

Adverb -ṛtadhīti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria