Declension table of ?ṛtadhīti

Deva

MasculineSingularDualPlural
Nominativeṛtadhītiḥ ṛtadhītī ṛtadhītayaḥ
Vocativeṛtadhīte ṛtadhītī ṛtadhītayaḥ
Accusativeṛtadhītim ṛtadhītī ṛtadhītīn
Instrumentalṛtadhītinā ṛtadhītibhyām ṛtadhītibhiḥ
Dativeṛtadhītaye ṛtadhītibhyām ṛtadhītibhyaḥ
Ablativeṛtadhīteḥ ṛtadhītibhyām ṛtadhītibhyaḥ
Genitiveṛtadhīteḥ ṛtadhītyoḥ ṛtadhītīnām
Locativeṛtadhītau ṛtadhītyoḥ ṛtadhītiṣu

Compound ṛtadhīti -

Adverb -ṛtadhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria